||Sundarakanda ||

|| Sarga 10||( Only Slokas in Devanagari) )

 

Sanskrit Sloka text in Devanagari, Gujarati, Kannada, Telugu , and English

||om tat sat||

सुंदरकांड.
अथ दशमस्सर्गः

तत्र दिव्योपमंमुख्यं स्फाटिकं रत्नभूषितम्।
अवेक्षमाणो हनुमान् ददर्श शयनासनम्॥1||

स॥तत्र अवेक्षमाणो हनुमान् स्फाटिकं रत्न भूषितम् दिव्योपमम् मुख्यं शयनासनम् ददर्श॥

There while looking around Hanuman saw a fine, heavenly looking, excellent couch made with crystals and encrusted with gems.

दांतकांचन चित्रांगैः वैढूर्यैश्च वरासनैः।
महार्हास्तरणोपेतैः उपपन्नं महाधनैः॥2||

स॥ (तत् शयनासनम्) दांतकांचन चित्रांगैः वैडूर्यैश्च महार्हतरुणोपेतैः महाधनैः वरासनैः उपपन्नम् (अस्ति)॥

That couch was inlaid with colorful ivory and gold as well as Vaidurya. It was rich with fine coverings.

तस्यचैकतमे देशे सोsग्र्यमालाविभूषितम्।
ददर्श पांडुरं छत्रं ताराधिपति सन्निभम्॥3||

स॥ स तस्य एकतमे देशे अग्र्यमालाविभूषितम् ताराधिपसन्निभं पांडुरं छत्रं ददर्श॥

He saw in one corner (of the couch) a white umbrella decorated with best of garlands looking like the Moon among the stars.

जातरूप परिक्षिप्तं चित्रभानु समप्रभम्।
अशोकमालाविततं ददर्श परमासनम्॥4||
व्यालव्यजन हस्ताभि र्वीज्यमानं समंततः।
गंधैश्च विविधैर्जुष्टं वरधूपेण धूपितम्॥5||
परमास्तरणा स्तीर्ण माविकाजिनसंवृतम्।
दामभि र्वरमाल्यानां समंतादुपशोभितम्॥6||

स॥ हनुमतः परमासनम् जातरूप परिक्षिप्तं चित्रभानु सम प्रभम् अशोकमालाविततम् (तं परमासनम्) ददर्श॥ व्यालव्यजन हस्ताभिः वीज्यमानं (तं ददर्श) । विविधैः गंधैश्च जुष्टं वरधूपेण धूपितं (तं शयनासनं ददर्श)॥ परमास्तरणास्तीर्णम् आविकाजिन संवृतम् समंतात् दामभिः वरमाल्यानां उपशोभितम् तं शयनासनं ददर्श॥

Hanuman saw an exquisite couch made of gold, shining like Sun decorated with Ashoka flowers. He saw women holding fans made of the hair of Chamari deer. It was full of excellent fragrances spreading all over. It was covered with best of bedspreads. It was covered with soft sheep skin. It was delightful looking with garlands of strings all over.

तस्मिन् जीमूतसंकाशं प्रदीप्तोत्तमकुंडलम्।
लोहिताक्षं महाबाहुं महारजतवाससम्॥7||

स॥ तस्मिन् जीमूतसंकाशं प्रदीप्तोत्तमकुंडलम् महारजतवाससं लोहिताक्षं (प्रसुप्तं /शयानं) महाबाहुं (ददर्श)॥

In that ( he saw) one with red eyes with flashing earrings looking like a cloud with great arms adorned in robes of silver texture.

लोहितेनानुलिप्तांगं चंदनेन सुगंधिना।
संध्यारक्त मिवाकाशे तोयदं सतटिद्गणम्॥8||
वृत माभरणैः दिव्यैः सुरूपं कामरूपिणम्।
स वृक्षवनगुल्माढ्यं प्रसुप्त मिव मंदरम्॥9||

स॥(सः) लोहितेन सुगंधिना चंदनेन अनुलिप्तांगं दिव्यैः अभरणैः वृतं सः रावणः संध्यारक्तं सतटिद्गणम् तोयदं इव अदृश्यत। सुरूपं कामरूपिणम् सः वृक्षवनगुल्माड्यं मंदरं इव (तं) प्रसुप्तं (रावणं ददर्श)॥

He saw Ravana who was having limbs smeared with fragrant red colored Sandal paste, wearing wonderful ornaments looking like twilight streaked with lightning. He is with wonderful form, capable of changing his form at will looking like Mandara mountain with thick trees and bushes (sleeping on that couch)

क्रीडि त्वोपरतं रात्रौ वराभरणभूषितम्।
प्रियं राक्षस कन्यानां राक्षसानां सुखावहम्॥10||
पीत्वाsप्युपरतम् चापि ददर्श स महाकपिः।
भास्वरे शयने वीरं प्रसुप्तं राक्षसाधिपम्॥11||

स॥ रात्रौ क्रीडित्वा उपरतं वराभरणभूषितम् राक्षस कन्यानां प्रियं राक्षसानां सुखावहं (प्रसुप्तं) तं (सः ददर्श)॥ पीत्वा उपरतं च भास्वरं शयने प्रसुप्तं वीरं राक्षसाधिपं महाकपिः ददर्श॥

Having enjoyed during the night , wearing choicest ornaments, the darling of Rakshasa maidens who brings joy (was seen sleeping on that couch). Hanuman saw the heroic king of Rakshasas, sleeping on that glittering couch relaxing after drinking.

निश्श्वसंतं यथा नागं रावणं वानरर्षभ।
आसाद्य परमोद्विग्नः स्सोपासर्पत्सु भीतवत्॥12||
अधाssरोहण मासाद्य रावणं वानरर्षभः ।
सुप्तं राक्षसशार्दूलं प्रेक्षते स्म महाकपिः॥13||
शुशुभे राक्षसेंद्रस्य स्वपत शयनोत्तमम्।
गंध हस्तिनि संविष्टे यथा प्रस्रवणं महत्॥14||

स॥सः वानरर्षभः यथा नागं निः श्वसंतं रावणं आसाद्य परमोद्विग्नः सुभीतवत् उपासर्पत्॥महाकपिः अथ आरोहणम् आसाद्य वेदिकांतरं आश्रितः राक्षसशार्दूलं प्रेक्षते स्म॥ स्वपतः राक्षसेंद्रस्य शयनोत्तमम् यथा प्रस्रवणे संविष्टे महत् गंधिहस्तिनि इव अस्ति॥

The bull among the Vanaras having reached a place near Ravana who was breathing like a hissing serpent, was distressed and stepped back in fear. (Then)The great Vanara climbed the stairs reaching another altar looked at the king of Rakshasas. The King of Rakshasas sleeping on that best of couches looked like an elephant in rut on the Prasravana hill.

कांचनांगदसन्नद्धौ ददर्श स महात्मनः ।
विक्षिप्तौ राक्षसेंद्रस्य भुजाविंद्रध्वजोपमौ॥15||
ऐरावत विषाणाग्रै रापीडनकृतव्रणौ।
वज्रोल्लिखितपीनांसौ विष्णुचक्रपरिक्षितौ॥16||

स॥ कांचनांगनसन्नद्धौ विक्षिप्तौ इन्द्रध्वजौपमौ राक्षसेंद्रस्य भुजौ ददर्श। ऐरावत विषाणाग्रैः आपीडकृतव्रणौ वज्रोल्लिखितपीनांसौ विष्णुचक्रपरिक्षितौ (राक्षसेंद्रस्य भुजौ ददर्श)॥

The two arms of the king of Rakshasas adorned with golden straps looked like a pair of flagstaffs of Indra. He saw the arms which were torn by the Iravata the Indra's mount and having scars of injury. He saw the arms which were with scars caused by the thunder bolt of Indra, which were wounded by Vishnu's discus.

पीनौ समसुजातांशौ संगतौ बलसंयुतौ।
सुलक्षण नखांगुष्टौ स्वंगुळीतल लक्षितौ॥17||
संहतौ परिघाकारौ वृत्तौ करिकरौपमौ।
विक्षिप्तौ शयने शुभ्रे पंचशीर्षाविवौरगौ॥18||

स॥(तस्मै) पीनौ समसुजातांसौ संगतौ बलसंयुतौ सुलक्षननखांगुष्ठौ स्वंगुळीतल लक्षितौ तौ राक्षसाधिपस्य भुजौ ददर्श)॥ संहितौ परिघाकारौ करिकरौपमौ वृत्तौ पंचशीर्षा उरगौ इव शुभ्रे शयनौ विक्षिप्तौ तौ राक्षसाधिपस्य भुजौ ददर्श॥
शशक्षतजकल्पेन सुशीतेन सुगंधिना।

He saw the two arms which are fleshy, tough, strong and well built. The arms were with with shapely thumb nails on shapely fingers. Well fixed rounded like iron crow bars resembling the tusks of an elephant, the two arms looked like a two five hooded serpents.

शशक्षजतकल्पेन सुशीतेन सुगंधिना ।
चंदनेन परार्थ्येन स्वनुलिप्तौ स्वलंकृतौ ॥19||
उत्तमस्त्रीविमृदितौ गंधोत्तमनिषेवितौ।
यक्ष किन्नर गंधर्व देव दानव राविणौ॥20||

स॥ सुशीतेन सुगंधिना शशक्षजतकल्पेन परार्थ्येन चंदनेन स्वनुलिप्तौ (भुजौ ददर्श) ॥ उत्तमस्त्रीविमृदितौ गन्धोत्तमनिषेवितौ यक्ष किन्नर गंधर्व देव दानव राविणौ तौ भुजौ ददर्श॥

The two arms were besmeared with cool fragrant red sandal paste of excellent quality which looked red like hare's blood. Massaged by the best of women and anointed by best of fragrances, those arms could make Yaksha, Kinnara Gandharvas, Devas , and Danavs cry in fear on sight.

ददर्श स कपिः तस्य बाहू शयनसंस्थितौ।
मंदरस्यांतरे सुप्तौ महाही रुषिता इव॥21||
ताभ्यां परिपूर्णाभ्यां भुजाभ्यां राक्षसेश्वरः।
शुशुभेsचलसंकाशः शृंगाभ्यामिव मंदरः॥22||

स॥ स कपिः तत्र मंदरस्य अंतरे सुप्तौ रुषितौ महाही इव शयनसंस्थितौ तस्य बाहू ददर्श॥अचल संकाशः सः राक्षसेश्वरः परिपूर्णाभ्यां ताभ्याम् भुजाभ्याम् शृंगाभ्यां मंदर इव शुशुभे॥

The Vanara saw the two arms resting on the couch like two angry serpents asleep in the caves of Mount Mandara. The king of Rakshasas with the fully developed arms looked like Mandara mountain with two lofty peaks.

चूतपुन्नागसुरभि र्वकुळोत्तमसंयुतः।
मृष्टान्नरससंयुक्तः पानगंधपुरस्सरः॥23||
तस्य राक्षस सिंहस्य निश्चक्राम महामुखात्।
शयानस्य विनिश्श्वासः पूरयन्निव तद्गृहम्॥24||

स॥ शयानस्य तस्य राक्षस सिंहस्य महामुखात् चूतपुन्नाग सुरभिः वकुळोत्तमसंयुक्तः मृष्टान्नरसंयुक्तः पानगंध पुरस्सरः विनिःश्वासः निश्चक्राम। तत् गृहं पूरयन्निव अस्ति॥

While he was sleeping , from the mouth of that lion of the Rakshasas came breath that carried the fragrance of Punnaga and Mango blossoms mixed with the fragrance of best Bakula flowers and also the aroma of food and drinks. It was pervading through the whole palace.

मुक्तामणि विचित्रेण कांचनेन विराजितम्।
मुकुटेनापवृत्तेन कुंडलोज्ज्वलिताननम्॥25||
रक्तचंदन दिग्देन तथा हारेण शोभिना ।
पीनायत विशालेन वक्षसाsभिविराजितम्॥26||
पांडरेणापविद्धेन क्षौमेण क्षतजेक्षणम्।
महार्हेण सुसंवीतं पीते नोत्तमवाससा॥27||

स॥ मुक्तामणिविचित्रेण कांचनेन अपवृतेन मकुटेन विराजितम् कुण्डलोज्ज्वलिताननम् (सः ददर्श)॥रक्तचंदन दिग्धेन हारेण शोभिना पीनायत विशालेन वक्षसा अभिविराजितम् पाण्डुरेण अपविद्धेन क्षौमेण क्षतजेक्षणाम् महार्हेण पीतेन उत्तमवाससा सुसंवीतम् (तं ददर्श)॥

Hanuman saw (Ravana) with the crown made of gold studded with pearls and gems set aside and his face was shining with ear rings. His fleshy and broad chest smeared with bright sandal paste shining with a very splendid necklace which is slightly out of place. With blood red eyes, he was wearing a white silken cloth which is slightly of its of place, and is covered with a very expensive yellow upper garment.

माषराशी प्रतीकाशं निश्श्वसंतं भुजंगवत्।
गांगे महति तोयांते प्रसुप्तमिव कुंजरम्॥28||
चतुर्भिः कांचनैर्दीप्तैः दीप्यमान चतुर्दिशम्।
प्रकाशीकृत सर्वांगं मेघं विद्युद्गणैरिव॥29||

स॥ माषराशीप्रतीकाशं भुजंगवत् निःश्वसंतं महति गांगे तोयान्ते प्रसुप्तं कुंजरं इव (प्रसुप्तं तं ददर्श)॥ चतुर्भिः दीपैः दीप्यमाना चतुर्दिशम् विद्युत् गणैः प्रकाशीकृत मेघं इव (प्रकाशिकृत) सर्वांगं (तं ददर्श)॥

He was resembling a heap of black beans. Sighing heavily like a hissing serpent, he was looking like an elephant sleeping on the banks of river Ganges. With four golden lamps glowing on the four sides of the bed all four directions were illuminated. With all limbs lit up he looked like a black cloud with streaks of lightning.

पादमूलगताश्चापि ददर्श सुमहात्मनः।
पत्नीः स प्रियभार्यस्य तस्य रक्षःपतेर्गृहे॥30||
स॥ सुमहात्मनः पादमूलगताः पत्नीश्च सप्रियभार्यस्य रक्षः पतेः गृहे (ददर्श)॥

The Vanara saw the king of Rakshasas in that palace with his dear wives who were resting at his feet.

शशिप्रकाशवदनाः चारुकुंडलभूषिताः।
अम्लानमाल्याभरणा ददर्श हरियूथपः॥31||
स॥ हरियूथपः शशिप्रकाशवदनाः चारुकुण्डलभूषिताः अम्लानमाल्याभरणाः ददर्श॥

The Vanara saw the wives of Ravana whose faces were bright as the moon adorned with beautiful ear rings and fresh floral garlands.

नृत्तवादित्रकुशला राक्षसेंद्रभुजांकगाः।
वराभरणधारिण्यो निषण्णा ददृशे हरिः॥32||
वज्रवैढूर्यगर्भाणि श्रवणांतेषु योषितम्।
ददर्श तापनीयानि कुंडलान्यंगदानि च॥33||
तासां चंद्रोपमैर्वक्त्रैः शुभेर्ललितकुंडलैः।
विरराज विमानं तन्नभः तारागणैरिव ॥34||

स॥ हरिः नृत्तवादित्रकुशलाः राक्षसेंद्र भुजांकगाः वराभरणधारिण्यः निषण्णाः ददर्श॥श्रवणांतेषु योषितं वज्रवैढूर्यगर्भाणि तापनीयानि कुण्डलानि अंगदानिच ददर्श॥ललितकुण्डलैः चंद्रोपमैः शुभैः वक्त्रैः तत् विमानं तारगणैः नभः इव विरराज॥

He saw women proficient in dancing and playing instruments, wearing best of ornaments resting on his shoulders. He saw women with earrings encrusted with diamonds and Vaiduryas, golden armlets as well as bracelets worn on the upper part of the arm. There the beautiful moon like faces of the women were illumined by the lovely earrings on the exceptional bed which looked like the sky with resplendent stars.

मदव्यायामखिन्नस्ता राक्षसेंद्रस्य योषितः।
तेषु तेष्ववकाशेषु प्रसुप्तास्तनुमध्यमाः॥35||
अंगहारैः तथैवान्या कोमलैरैर्वृत्तशालिनी।
विन्यस्त शुभसर्वांगी प्रसुप्ता वरवर्णिनी॥36||

स। मदव्यायामखिन्नाः तनुम्मध्यमाः ताः राक्षसेंद्रस्य योषिताः तेषु तेषु अवकाशेषु प्रसुप्ताः॥अन्या नृत्तशालिनी वरवर्णिनी कोमलैः अंगहारैः तथैव विन्यस्त शुभ सर्वांगी प्रसुप्ता ॥

Exhausted by drinking and other exercises, the wives of Ravana, who were of slender waist, slept here and there after having their dalliances. Another women of extremely beautiful complexion experienced in dancing with delicate rhythmic dance movements, held her hands in a dancing posture and slept.

काचिद्वीणां परिष्वज्य प्रसुप्ता संप्रकाशते।
महानदी प्रकीर्णेन नळिनी पोत माश्रिता॥37||
अन्याकक्षगतेनैव मड्डुकेनासितेक्षणा।
प्रसुप्ता भामिनी भाति बालपुत्रेन वत्सला॥38||

स॥वीणां परिष्वज्य प्रसुप्ता कचित् महानदीप्रकीर्णा पोतं आश्रिता नळिनी इव संप्रकाशते॥अन्याः असितेक्षणा कक्षगतेनैव मड्डुकेन प्रसुप्ता इव वत्सला बालपुत्रा भामिनी इव भाति (योषितां ददर्श)॥

One woman slept hugging her Veena. She shone like a lotus plant clinging on to a boat floating in a large river. Another woman slept with Madduka drum held under her arms pits like loving mother holding her baby

पटहं चारुसर्वांगी पीड्यशेते शुभस्तनी।
चिरस्य रमणं लब्ध्वा परिष्वज्येव भामिनी॥39||
काचिद्वंशं परिष्वज्य सुप्ता कमललोचना।
रहः प्रियतमं गृह्य सकामेन च कामिनी॥40||

स॥ चारुसर्वांगी शुभस्तनी भामिनी चिरस्य रमणं लब्ध्वा पटहं परिष्वज्येव पीड्य शेते (भामिनी ददर्श)॥ स॥कमललोचना काचित् वंशम् परिष्वज्य रहः प्रियतमम् गृह्य सकामा कामिनी इव सुप्ता (कामिनीं ददर्श)॥

A charming lady of beautiful breasts lay hugging her Tambourine like a lady having obtained her lover after a long time. Another lotus eyed woman slept embracing lute as if she were a lovelorn lady holding her lover.

विपंचीं परिगृह्यान्या नियता नृत्तशालिनी।
निद्रावशमनुप्राप्ता सहकांतेव भामिनी॥41||
अन्याकनकसंकाशैः मृदुपीनैः मनोरमैः।
मृदंगं परिपीड्यांगैः प्रसुप्ता मत्तलोचना॥42||

स॥ नृत्तशालिनी अन्या विपंचीं परिगृह्य नियता सहकांता इव भामिनी व निद्रावशम् अनुप्राप्ता (भामिनीं ददर्श)॥ मत्तलोचना अन्या कनकसंकाशैः मृदुपीनैः मनोहरैः अंगैः मृदंगं परिपीड्य प्रसुप्ता ॥

Another lady expert in dancing over taken by sleep while holding a seven stringed lute as though she was sleeping with her lover. Another woman of golden complexion and delightful limbs with drunken eyes and a soft bosom slept holding a drum.

भुजपार्श्वांतरस्थेन कक्षगेण कृशोदरी।
पणवेन सहानिंद्या सुप्ता मदकृतश्रमा॥43||
डिण्डिमं परिगृह्यान्या तथैवासक्त डिण्डिमा।
प्रसुप्ता तरुणं वत्सं उपगुह्येन भामिनी॥44||

स॥ अनिंद्या कृशोदरी मदकृत श्रमा भुजपार्स्वान्तरस्थेन कक्षगेन पणवेन सह सुप्ता॥आसक्तडिण्डिमा अन्या डिण्डिमं परिगृह्य तौणं वत्सं उपगृह्य इव सुप्ता॥

Another woman of flawless slender stomach exhausted by drunkenness slept with Tabor pressed in her armpits to her bosom . Another one holding a drum slept, holding the drum like she was holding a child.

काचिदाडम्बरं नारी भुजसंयोगपीडितम्।
कृत्वा कमलपत्त्राक्षी प्रसुप्ता मदमोहिता॥45||
कलशी मपविध्यान्या प्रसुप्ता भाति भामिनी।
वसंते पुष्पशबला मालेव परिमार्जिता॥46||

स॥कमलपत्राक्षी कचित् नारी अम्बरम् भुजसंयोग पीडितम् कृत्वा मदमोहिता प्रसुप्ता॥कलशीं अपविध्य प्रसुप्ता अन्या भामिनी वसंते परिमार्जिता पुष्पशबला मालेव भाति ॥

Another one deluded with passion with eyes like that of a lotus slept holding an instrument called Adambaram. Another lady slept pushing aside a vessel filled with water like a garland of variety of flowers set aside .

पाणिभ्यांच कुचौ काचित् सुवर्णकलशोपमौ।
उपगुह्याबलासुप्ता निद्रा बलपराजिता ॥47||
अन्याकमलपत्राक्षी पूर्णेंदुसदृशानना।
अन्यामालिंग्य सुश्रोणीं प्रसुप्ता मदविह्वला॥48||
अतोद्यानि विचित्राणि परिष्वज्य वरस्त्रियः।
निपीड्य च कुचैः सुप्ताः कामिन्यः कामुकान् इव॥49||

स॥ काचित् अबला पाणिभ्यां सुवर्णकलशोपमौ कुचौ उपगुह्य निद्राबलपराजिता सुप्ता॥कमलपत्राक्षी पूर्णेंदुसदृशानना अन्या मदविह्वला सुश्रोणीम् अन्यां आलिंग्य प्रसुप्ता॥वरस्त्रियः विचित्राणि आतोद्यानि परिष्वज्य कामिन्यः कामुकानिव कुचैः निपीड्य सुप्ता॥

Another woman overcome with sleep slept with her hands pressing her own golden goblet like breasts. Another woman with lotus eyes with face like a full moon slept, embracing another woman of beautiful hips who was drowsy having been drunk. Charming ladies slept embracing wonderful instruments pressing them against their bosoms as though they were embracing their loved ones.

तासाम् एकांत विन्यस्ते शयानां शयने शुभे।
ददर्श रूपसंपन्नां अपरां स कपिः स्त्रियम्॥50||

स॥ स कपिः तासां एकान्त विन्यस्ते शुभे शयने शयानम् रूपसंपन्नाम् स्त्रियम् ददर्श॥

The Vanara saw a some women endowed with beauty sleeping separately on excellent beds.

मुक्तामणि समायुक्तैः भूषणैः सुविभूषिताम्।
विभूषयंतीमिव तत् स्वश्रिया भवनोत्तमम्॥51||
गौरीं कनकवर्णाभां इष्टां अंतःपुरेश्वरीम्।
कपिर्मंडोदरीं तत्र शयानां चारुरूपिणीम्॥52||

स॥मुक्तामणि समायुक्तैः भूषणैः सुविभूषितां तत् स्वश्रिया तत् भवनोत्तमम् विभूषयंतीं इव गौरीं कनकवर्णाभाम् इष्टां अंतःपुरेश्वरीम् चारुरूपिणीम् तत्र शयानां मंडोदरीं (ददर्श)॥

He saw Mandodari the chief queen of harem very beautiful with golden complexion wearing ornaments embedded with pearls and gems as if lighting the mansion with her own splendor sleeping there.

सतां दृष्ट्वा महाबाहुः भूषितां मारुतात्मजः।
तर्कयामास सीतेति रूपयौवनसंपदा॥53||
हर्षेण महतायुक्तो ननंद हरियूथपः॥54||

स॥ महाबाहुः स मारुतात्मजः भूषितं तां दृष्ट्वा रूपयौव्वनसंपदा सीता इति तर्कयामास। हरियूथपः महता हर्षेण युक्तः ननन्द॥

Vanara, the son of wind god, seeing her decorated with the wealth of beauty and riches thought, 'This is Sita'. Then the chief of Vanaras rejoiced with joy

अस्फोटयामास चुचुंब पुच्छं
ननंद चिक्रीड जगौ जगाम।
स्तंभान् आरोहान् निपपात भूमौ
निदर्शयन् स्वां प्रकृतिं कपीनां॥55||

स॥ आस्फोटयामास पुच्छम् चुचुंब चिक्रीड जगौ जगाम स्वाम् कपीणां प्रकृतीं निदर्शयन् स्तंभान् आरोहन् निपपात॥

He rejoiced clapping his palms, kissed his tail , sang songs , went about in joy jumped up and down the pillars. Thus he exhibited his natural exuberance as a Vanara.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे दशमस्सर्गः॥

Thus ends the tenth Sarga of Sundarakanda in Ramayan , the first ever poem in Sanskrit written by Valmiki||

||om tat sat||

updated 09/12/2018 0555


|| Om tat sat ||